× SanatanShakti.in About Us Home Founder Religion Education Health Contact Us Privacy Policy
indianStates.in

श्री लक्ष्म्यष्टोत्तरशतनामस्तोत्रं एवं श्री महा लक्ष्मी अष्टोत्तर शत नामावलि

श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम एक प्रसिद्ध स्तोत्र है, जो भगवान विष्णु की भक्ति में अर्जुन द्वारा पढ़ा गया था। इसमें भगवती लक्ष्मी के 108 नामों का उल्लेख है, जिन्हें जप करने से धन, समृद्धि और लक्ष्मी की कृपा प्राप्त होती है।इस स्तोत्र में लक्ष्मी माता के उद्देश्य, गुण, महिमा और उनके प्रभावों का वर्णन किया गया है। इस स्तोत्र में लक्ष्मी माता को वैभवमय, शुभ कर्मों की देवी, संसार की सबसे श्रेष्ठ अधिष्ठान और धन की समस्त स्रोत के रूप में वर्णित किया गया है।

महालक्ष्मी के 108 नाम के जप करने से या सुनने से धन, समृद्धि और सौभाग्य और सफलता की प्राप्ति होती है तथा बुद्धि, विद्या, सुख और शांति की प्राप्ति होती है। श्री लक्ष्म्यष्टोत्तरशतनामस्तोत्रं  स्तोत्र लक्ष्मी माता की कृपा प्राप्त करने का एक आसान और बेहद फलदायक तरीका है जो माता की आशीर्वाद से सभी विपत्तियों और आर्थिक समस्याओं से छुटकारा से दिलाता है।

महालक्ष्मी के 108 नाम जपने की एक दूसरी विधि श्री महा लक्ष्मी अष्टोत्तर शत नामावलि भी है जिसमें माता के हर नाम के साथ ॐ लगाकर जाप करते हैं।

महालक्ष्‍मी व्रत * दिवाली धनतेरस तिथि एवं पूजन मुहूर्त * दीपावली महालक्ष्मी पूजन मूल विधि सामान्य सरल पूजा * श्री महालक्ष्मी दिवाली विशेष पूजा * दीपावली दीपमालिका पूजन * द्वार पूजन * दवात श्रीमहाकाली पूजन * लेखनी पूजन * बही खाता सरस्वती पूजन * तिजोरी-कुबेर पूजन * तुला-पूजन * श्री कुबेर उपासना विधि * दीपावली एवं धनतेरस में क्या करना चाहिए और क्या नहीं करना चाहिए * नरक चतुर्दशी * महालक्ष्मी अष्टक * लक्ष्मी चालीसा * लक्ष्मी आरती * अष्टलक्ष्मी स्तोत्र * श्री वैभव लक्ष्मी व्रत * श्री महालक्ष्मी 108 नाम * श्री लक्ष्मी सहस्रनामावलिः (1008 नाम) * श्री लक्ष्मी सहस्रनाम स्तोत्रं * कनकधारा स्तोत्रम् * सर्वदेव कृत श्री लक्ष्मी स्तोत्रम् * इन्द्रकृत लक्ष्मी स्तोत्रम् * राशि के अनुसार माता लक्ष्मी के बीज मंत्र * राशि के अनुसार दीपावली पूजन * धन-लक्ष्मी को बुलाने के लिये वास्तु उपाय * श्राद्ध पक्ष में महालक्ष्मी व्रत * धन प्राप्त करने के तांत्रिक लक्ष्मी मंत्र उपाय * धन प्राप्ति में बाधक वास्तुदोष कैसे दूर करें * धन पाने के आसान उपाय सबसे कारगर लक्ष्मी मंत्र क्या है?
 
 महालक्ष्मी 108 नाम श्रीलक्ष्मीष्टोत्तरशतनामावलिः

श्री महा लक्ष्मी अष्टोत्तर शत नामावलि

ॐ प्रकृत्यै नमः ॥
ॐ विकृत्यै नमः ॥
ॐ विद्यायै नमः ॥
ॐ सर्वभूतहितप्रदायै नमः ॥
ॐ श्रद्धायै नमः ॥
ॐ विभूत्यै नमः ॥
ॐ सुरभ्यै नमः ॥
ॐ परमात्मिकायै नमः ॥
ॐ वाचे नमः ॥
ॐ पद्मालयायै नमः ॥ 10 ॥
ॐ पद्मायै नमः ॥
ॐ शुचये नमः ॥
ॐ स्वाहायै नमः ॥
ॐ स्वधायै नमः ॥
ॐ सुधायै नमः ॥
ॐ धन्यायै नमः ॥
ॐ हिरण्मय्यै नमः ॥
ॐ लक्ष्म्यै नमः ॥
ॐ नित्यपुष्टायै नमः ॥
ॐ विभावर्यै नमः ॥ 20 ॥
ॐ अदित्यै नमः ॥
ॐ दित्ये नमः ॥
ॐ दीपायै नमः ॥
ॐ वसुधायै नमः ॥
ॐ वसुधारिण्यै नमः ॥
ॐ कमलायै नमः ॥
ॐ कान्तायै नमः ॥
ॐ कामाक्ष्यै नमः ॥
ॐ क्ष्रीरोधसंभवाम् नमः ॥
ॐ क्रोधसंभवायै नमः ॥ 30 ॥
ॐ अनुग्रहप्रदायै नमः ॥
ॐ बुद्धये नमः ॥
ॐ अनघायै नमः ॥
ॐ हरिवल्लभायै नमः ॥
ॐ अशोकायै नमः ॥
ॐ अमृतायै नमः ॥
ॐ दीप्तायै नमः ॥
ॐ लोकशोकविनाशिन्यै नमः ॥
ॐ धर्मनिलयायै नमः ॥
ॐ करुणायै नमः ॥ 40 ॥
ॐ लोकमात्रे नमः ॥
ॐ पद्मप्रियायै नमः ॥
ॐ पद्महस्तायै नमः ॥
ॐ पद्माक्ष्यै नमः ॥
ॐ पद्मसुन्दर्यै नमः ॥
ॐ पद्मोद्भवायै नमः ॥
ॐ पद्ममुख्यै नमः ॥
ॐ पद्मनाभप्रियायै नमः ॥
ॐ रमायै नमः ॥
ॐ पद्ममालाधरायै नमः ॥ 50 ॥
ॐ देव्यै नमः ॥
ॐ पद्मिन्यै नमः ॥
ॐ पद्मगन्धिन्यै नमः ॥
ॐ पुण्यगन्धायै नमः ॥
ॐ सुप्रसन्नायै नमः ॥
ॐ प्रसादाभिमुख्यै नमः ॥
ॐ प्रभायै नमः ॥
ॐ चन्द्रवदनायै नमः ॥
ॐ चन्द्रायै नमः ॥
ॐ चन्द्रसहोदर्यै नमः ॥ 60 ॥
ॐ चतुर्भुजायै नमः ॥
ॐ चन्द्ररूपायै नमः ॥
ॐ इन्दिरायै नमः ॥
ॐ इन्दुशीतलायै नमः ॥
ॐ आह्लादजनन्यै नमः ॥
ॐ पुष्टयै नमः ॥
ॐ शिवायै नमः ॥
ॐ शिवकर्यै नमः ॥
ॐ सत्यै नमः ॥
ॐ विमलायै नमः ॥ 70 ॥
ॐ विश्वजनन्यै नमः ॥
ॐ तुष्टयै नमः ॥
ॐ दारिद्र्यनाशिन्यै नमः ॥
ॐ प्रीतिपुष्करिण्यै नमः ॥
ॐ शान्तायै नमः ॥
ॐ शुक्लमाल्यांबरायै नमः ॥
ॐ श्रियै नमः ॥
ॐ भास्कर्यै नमः ॥
ॐ बिल्वनिलयायै नमः ॥
ॐ वरारोहायै नमः ॥ 80 ॥
ॐ यशस्विन्यै नमः ॥
ॐ वसुन्धरायै नमः ॥
ॐ उदारांगायै नमः ॥
ॐ हरिण्यै नमः ॥
ॐ हेममालिन्यै नमः ॥
ॐ धनधान्यकर्ये नमः ॥
ॐ सिद्धये नमः ॥
ॐ स्त्रैणसौम्यायै नमः ॥
ॐ शुभप्रदाये नमः ॥
ॐ नृपवेश्मगतानन्दायै नमः ॥90 ॥
ॐ वरलक्ष्म्यै नमः ॥
ॐ वसुप्रदायै नमः ॥
ॐ शुभायै नमः ॥
ॐ हिरण्यप्राकारायै नमः ॥
ॐ समुद्रतनयायै नमः ॥
ॐ जयायै नमः ॥
ॐ मंगळा देव्यै नमः ॥
ॐ विष्णुवक्षस्स्थलस्थितायै नमः ॥
ॐ विष्णुपत्न्यै नमः ॥
ॐ प्रसन्नाक्ष्यै नमः ॥100 ॥
ॐ नारायणसमाश्रितायै नमः ॥
ॐ दारिद्र्यध्वंसिन्यै नमः ॥
ॐ देव्यै नमः ॥
ॐ सर्वोपद्रव वारिण्यै नमः ॥
ॐ नवदुर्गायै नमः ॥
ॐ महाकाल्यै नमः ॥
ॐ ब्रह्माविष्णुशिवात्मिकायै नमः ॥
ॐ त्रिकालज्ञानसंपन्नायै नमः ॥ 108 ॥
ॐ भुवनेश्वर्यै नमः ॥ 109 ॥

॥ इति श्रीलक्ष्मीष्टोत्तरशतनामावलिः सम्पूर्णा ॥

 
 Mahalaxmi-maata

॥ श्रीहरिः ॥

श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम्

देव्युवाच

देवदेव! महादेव! त्रिकालज्ञ! महेश्वर!
करुणाकर देवेश! भक्तानुग्रहकारक! ॥
अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥

ईश्वर उवाच

देवि! साधु महाभागे महाभाग्य प्रदायकम् ।
सर्वैश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ॥
सर्वदारिद्र्य शमनं श्रवणाद्भुक्ति मुक्तिदम् ।
राजवश्यकरं दिव्यं गुह्याद्-गुह्यतरं परम् ॥
दुर्लभं सर्वदेवानां चतुष्षष्टि कलास्पदम् ।
पद्मादीनां वरांतानां निधीनां नित्यदायकम् ॥
समस्त देव संसेव्यं अणिमाद्यष्ट सिद्धिदम् ।
किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥
तव प्रीत्याद्य वक्ष्यामि समाहितमनाश्शृणु ।
अष्टोत्तर शतस्यास्य महालक्ष्मिस्तु देवता ॥
क्लीं बीज पदमित्युक्तं शक्तिस्तु भुवनेश्वरी ।
अंगन्यासः करन्यासः स इत्यादि प्रकीर्तितः ॥

ध्यानं
वंदे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैः नानाविधैः भूषिताम् ।
भक्ताभीष्ट फलप्रदां हरिहर ब्रह्माधिभिस्सेवितां
पार्श्वे पंकज शंखपद्म निधिभिः युक्तां सदा शक्तिभिः ॥
सरसिज नयने सरोजहस्ते धवल तरांशुक गंधमाल्य शोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीदमह्यम् ॥


प्रकृतिं विकृतिं विद्यां सर्वभूत-हितप्रदाम् ।
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम् ॥ 1 ॥

वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम् ।
धन्यां हिरण्ययीं लक्ष्मीं नित्यपुष्टां विभावरीम् ॥ 2 ॥

अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम् ।
नमामि कमलां कांतां काम्यां क्षीरोदसंभवाम् ॥ 3 ॥

अनुग्रहप्रदां बुद्धि-मनघां हरिवल्लभाम् ।
अशोका-ममृतां दीप्तां लोकशोकविनाशिनीम् ॥ 4 ॥

नमामि धर्मनिलयां करुणां लोकमातरम् ।
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुंदरीम् ॥ 5 ॥

पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् ।
पद्ममालाधरां देवीं पद्मिनीं पद्मगंधिनीम् ॥ 6 ॥

पुण्यगंधां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् ।
नमामि चंद्रवदनां चंद्रां चंद्रसहोदरीम् ॥ 7 ॥

चतुर्भुजां चंद्ररूपा-मिंदिरा-मिंदुशीतलाम् ।
आह्लाद जननीं पुष्टिं शिवां शिवकरीं सतीम् ॥ 8 ॥

विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम् ।
प्रीतिपुष्करिणीं शांतां शुक्लमाल्यांबरां श्रियम् ॥ 9 ॥

भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम् ।
वसुंधरा मुदारांगां हरिणीं हेममालिनीम् ॥ 10 ॥

धनधान्यकरीं सिद्धिं सदासौम्यां शुभप्रदाम् ।
नृपवेश्मगतां नंदां वरलक्ष्मीं वसुप्रदाम् ॥ 11 ॥

शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् ।
नमामि मंगलां देवीं विष्णुवक्षःस्थलस्थिताम् ॥ 12 ॥

विष्णुपत्नीं, प्रसन्नाक्षीं नारायणसमाश्रिताम् ।
दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रववारिणीम् ॥ 13 ॥

नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम् ।
त्रिकालज्ञानसंपन्नां नमामि भुवनेश्वरीम् ॥ 14 ॥

लक्ष्मीं क्षीरसमुद्रराज तनयां श्रीरंगधामेश्वरीम् ।
दासीभूत समस्तदेव वनितां लोकैक दीपांकुराम् ॥
श्रीमन्मंद कटाक्ष लब्ध विभवद्-ब्रह्मेंद्र गंगाधराम् ।
त्वां त्रैलोक्य कुटुंबिनीं सरसिजां वंदे मुकुंदप्रियाम् ॥ 15 ॥

मातर्नमामि! कमले! कमलायताक्षि!
श्री विष्णु हृत्-कमलवासिनि! विश्वमातः!
क्षीरोदजे कमल कोमल गर्भगौरि!
लक्ष्मी! प्रसीद सततं समतां शरण्ये ॥ 16 ॥

त्रिकालं यो जपेत् विद्वान् षण्मासं विजितेंद्रियः ।
दारिद्र्य ध्वंसनं कृत्वा सर्वमाप्नोत्-ययत्नतः ।
देवीनाम सहस्रेषु पुण्यमष्टोत्तरं शतम् ।
येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ॥ 17 ॥

भृगुवारे शतं धीमान् पठेत् वत्सरमात्रकम् ।
अष्टैश्वर्य मवाप्नोति कुबेर इव भूतले ॥
दारिद्र्य मोचनं नाम स्तोत्रमंबापरं शतम् ।
येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ॥ 18 ॥

भुक्त्वातु विपुलान् भोगान् अंते सायुज्यमाप्नुयात् ।
प्रातःकाले पठेन्नित्यं सर्व दुःखोप शांतये ।
पठंतु चिंतयेद्देवीं सर्वाभरण भूषिताम् ॥ 19 ॥

इति श्री लक्ष्म्यष्टोत्तरशतनामस्तोत्रं संपूर्णं

SREE LAKSHMI ASHTOTTARA SATANAAMA STOTRAM

dēvyuvācha

dēvadēva! mahādēva! trikālajña! mahēśvara!
karuṇākara dēvēśa! bhaktānugrahakāraka! ॥
aṣṭōttara śataṃ lakṣmyāḥ śrōtumichChāmi tattvataḥ ॥

īśvara uvācha

dēvi! sādhu mahābhāgē mahābhāgya pradāyakam ।
sarvaiśvaryakaraṃ puṇyaṃ sarvapāpa praṇāśanam ॥
sarvadāridrya śamanaṃ śravaṇādbhukti muktidam ।
rājavaśyakaraṃ divyaṃ guhyād-guhyataraṃ param ॥
durlabhaṃ sarvadēvānāṃ chatuṣṣaṣṭi kaḻāspadam ।
padmādīnāṃ varāntānāṃ nidhīnāṃ nityadāyakam ॥
samasta dēva saṃsēvyaṃ aṇimādyaṣṭa siddhidam ।
kimatra bahunōktēna dēvī pratyakṣadāyakam ॥
tava prītyādya vakṣyāmi samāhitamanāśśṛṇu ।
aṣṭōttara śatasyāsya mahālakṣmistu dēvatā ॥
klīṃ bīja padamityuktaṃ śaktistu bhuvanēśvarī ।
aṅganyāsaḥ karanyāsaḥ sa ityādi prakīrtitaḥ ॥

dhyānaṃ
vandē padmakarāṃ prasannavadanāṃ saubhāgyadāṃ bhāgyadāṃ
hastābhyāmabhayapradāṃ maṇigaṇaiḥ nānāvidhaiḥ bhūṣitām ।
bhaktābhīṣṭa phalapradāṃ harihara brahmādhibhissēvitāṃ
pārśvē paṅkaja śaṅkhapadma nidhibhiḥ yuktāṃ sadā śaktibhiḥ ॥
sarasija nayanē sarōjahastē dhavaḻa tarāṃśuka gandhamālya śōbhē ।
bhagavati harivallabhē manōjñē tribhuvana bhūtikari prasīdamahyam ॥

ōṃ prakṛtiṃ vikṛtiṃ vidyāṃ sarvabhūta-hitapradām ।
śraddhāṃ vibhūtiṃ surabhiṃ namāmi paramātmikām ॥ 1 ॥

vāchaṃ padmālayāṃ padmāṃ śuchiṃ svāhāṃ svadhāṃ sudhām ।
dhanyāṃ hiraṇyayīṃ lakṣmīṃ nityapuṣṭāṃ vibhāvarīm ॥ 2 ॥

aditiṃ cha ditiṃ dīptāṃ vasudhāṃ vasudhāriṇīm ।
namāmi kamalāṃ kāntāṃ kāmyāṃ kṣīrōdasambhavām ॥ 3 ॥

anugrahapradāṃ buddhi-managhāṃ harivallabhām ।
aśōkā-mamṛtāṃ dīptāṃ lōkaśōkavināśinīm ॥ 4 ॥

namāmi dharmanilayāṃ karuṇāṃ lōkamātaram ।
padmapriyāṃ padmahastāṃ padmākṣīṃ padmasundarīm ॥ 5 ॥

padmōdbhavāṃ padmamukhīṃ padmanābhapriyāṃ ramām ।
padmamālādharāṃ dēvīṃ padminīṃ padmagandhinīm ॥ 6 ॥

puṇyagandhāṃ suprasannāṃ prasādābhimukhīṃ prabhām ।
namāmi chandravadanāṃ chandrāṃ chandrasahōdarīm ॥ 7 ॥

chaturbhujāṃ chandrarūpā-mindirā-minduśītalām ।
āhlāda jananīṃ puṣṭiṃ śivāṃ śivakarīṃ satīm ॥ 8 ॥

vimalāṃ viśvajananīṃ tuṣṭiṃ dāridryanāśinīm ।
prītipuṣkariṇīṃ śāntāṃ śuklamālyāmbarāṃ śriyam ॥ 9 ॥

bhāskarīṃ bilvanilayāṃ varārōhāṃ yaśasvinīm ।
vasundharā mudārāṅgāṃ hariṇīṃ hēmamālinīm ॥ 10 ॥

dhanadhānyakarīṃ siddhiṃ sadāsaumyāṃ śubhapradām ।
nṛpavēśmagatāṃ nandāṃ varalakṣmīṃ vasupradām ॥ 11 ॥

śubhāṃ hiraṇyaprākārāṃ samudratanayāṃ jayām ।
namāmi maṅgaḻāṃ dēvīṃ viṣṇuvakṣaḥsthalasthitām ॥ 12 ॥

viṣṇupatnīṃ, prasannākṣīṃ nārāyaṇasamāśritām ।
dāridryadhvaṃsinīṃ dēvīṃ sarvōpadravavāriṇīm ॥ 13 ॥

navadurgāṃ mahākāḻīṃ brahmaviṣṇuśivātmikām ।
trikālajñānasampannāṃ namāmi bhuvanēśvarīm ॥ 14 ॥

lakṣmīṃ kṣīrasamudrarāja tanayāṃ śrīraṅgadhāmēśvarīm ।
dāsībhūta samastadēva vanitāṃ lōkaika dīpāṅkurām ॥
śrīmanmanda kaṭākṣa labdha vibhavad-brahmēndra gaṅgādharām ।
tvāṃ trailōkya kuṭumbinīṃ sarasijāṃ vandē mukundapriyām ॥ 15 ॥

mātarnamāmi! kamalē! kamalāyatākṣi!
śrī viṣṇu hṛt-kamalavāsini! viśvamātaḥ!
kṣīrōdajē kamala kōmala garbhagauri!
lakṣmī! prasīda satataṃ samatāṃ śaraṇyē ॥ 16 ॥

trikālaṃ yō japēt vidvān ṣaṇmāsaṃ vijitēndriyaḥ ।
dāridrya dhvaṃsanaṃ kṛtvā sarvamāpnōt-yayatnataḥ ।
dēvīnāma sahasrēṣu puṇyamaṣṭōttaraṃ śatam ।
yēna śriya mavāpnōti kōṭijanma daridrataḥ ॥ 17 ॥

bhṛguvārē śataṃ dhīmān paṭhēt vatsaramātrakam ।
aṣṭaiśvarya mavāpnōti kubēra iva bhūtalē ॥
dāridrya mōchanaṃ nāma stōtramambāparaṃ śatam ।
yēna śriya mavāpnōti kōṭijanma daridrataḥ ॥ 18 ॥

bhuktvātu vipulān bhōgān antē sāyujyamāpnuyāt ।
prātaḥkālē paṭhēnnityaṃ sarva duḥkhōpa śāntayē ।
paṭhantu chintayēddēvīṃ sarvābharaṇa bhūṣitām ॥ 19 ॥

iti śrī lakṣmyaṣṭōttaraśatanāmastōtraṃ sampūrṇaṃ

www.indianstates.in

महालक्ष्मी 108 नाम श्रीलक्ष्मीष्टोत्तरशतनामावलिः श्री लक्ष्म्यष्टोत्तरशतनामस्तोत्रं Mahalakshmi 108 Names