× SanatanShakti.in About Us Home Founder Religion Education Health Contact Us Privacy Policy
indianStates.in

श्री लक्ष्मी सहस्रनाम स्तोत्रं

Sri Lakshmi Sahasranama Stotram

महालक्ष्‍मी व्रत * दिवाली धनतेरस तिथि एवं पूजन मुहूर्त * दीपावली महालक्ष्मी पूजन मूल विधि सामान्य सरल पूजा * श्री महालक्ष्मी दिवाली विशेष पूजा * दीपावली दीपमालिका पूजन * द्वार पूजन * दवात श्रीमहाकाली पूजन * लेखनी पूजन * बही खाता सरस्वती पूजन * तिजोरी-कुबेर पूजन * तुला-पूजन * श्री कुबेर उपासना विधि * दीपावली एवं धनतेरस में क्या करना चाहिए और क्या नहीं करना चाहिए * नरक चतुर्दशी * महालक्ष्मी अष्टक * लक्ष्मी चालीसा * लक्ष्मी आरती * अष्टलक्ष्मी स्तोत्र * श्री वैभव लक्ष्मी व्रत * श्री महालक्ष्मी 108 नाम * श्री लक्ष्मी सहस्रनामावलिः (1008 नाम) * श्री लक्ष्मी सहस्रनाम स्तोत्रं * कनकधारा स्तोत्रम् * सर्वदेव कृत श्री लक्ष्मी स्तोत्रम् * इन्द्रकृत लक्ष्मी स्तोत्रम् * राशि के अनुसार माता लक्ष्मी के बीज मंत्र * राशि के अनुसार दीपावली पूजन * धन-लक्ष्मी को बुलाने के लिये वास्तु उपाय * श्राद्ध पक्ष में महालक्ष्मी व्रत * धन प्राप्त करने के तांत्रिक लक्ष्मी मंत्र उपाय * धन प्राप्ति में बाधक वास्तुदोष कैसे दूर करें * धन पाने के आसान उपाय सबसे कारगर लक्ष्मी मंत्र क्या है?
 
 श्री लक्ष्मी सहस्रनाम स्तोत्रं

॥ श्रीहरिः ॥

श्री लक्ष्मी सहस्रनाम स्तोत्रं

नाम्नां साष्टसहस्रंच ब्रूहि गार्ग्य महामते ।
महालक्ष्म्या महादेव्या भुक्तिमुक्त्यर्थसिद्धये ॥ 1 ॥

गार्ग्य उवाच

सनत्कुमारमासीनं द्वादशादित्यसन्निभम् ।
अपृच्छन्योगिनो भक्त्या योगिनामर्थसिद्धये ॥ 2 ॥

सर्वलौकिककर्मभ्यो विमुक्तानां हिताय वै ।
भुक्तिमुक्तिप्रदं जप्यमनुब्रूहि दयानिधे ॥ 3 ॥

सनत्कुमार भगवन्सर्वज्ञोऽसि विशेषतः ।
आस्तिक्यसिद्धये नॄणां क्षिप्रधर्मार्थसाधनम् ॥ 4 ॥

खिद्यंति मानवास्सर्वे धनाभावेन केवलम् ।
सिद्ध्यंति धनिनोऽन्यस्य नैव धर्मार्थकामनाः ॥ 5 ॥

दारिद्र्यध्वंसिनी नाम केन विद्या प्रकीर्तिता ।
केन वा ब्रह्मविद्याऽपि केन मृत्युविनाशिनी ॥ 6 ॥

सर्वासां सारभूतैका विद्यानां केन कीर्तिता ।
प्रत्यक्षसिद्धिदा ब्रह्मन् तामाचक्ष्व दयानिधे ॥ 7 ॥

सनत्कुमार उवाच

साधु पृष्टं महाभागास्सर्वलोकहितैषिणः ।
महतामेष धर्मश्च नान्येषामिति मे मतिः ॥ 8 ॥

ब्रह्मविष्णुमहादेवमहेंद्रादिमहात्मभिः ।
संप्रोक्तं कथयाम्यद्य लक्ष्मीनामसहस्रकम् ॥ 9 ॥

यस्योच्चारणमात्रेण दारिद्र्यान्मुच्यते नरः ।
किं पुनस्तज्जपाज्जापी सर्वेष्टार्थानवाप्नुयात् ॥ 10 ॥

अस्य श्रीलक्ष्मीदिव्यसहस्रनामस्तोत्रमहामंत्रस्य आनंदकर्दमचिक्लीतेंदिरासुतादयो महात्मानो महर्षयः अनुष्टुप्छंदः विष्णुमाया शक्तिः महालक्ष्मीः परादेवता श्रीमहालक्ष्मीप्रसादद्वारा सर्वेष्टार्थसिद्ध्यर्थे जपे विनियोगः ।

ध्यानम्

पद्मनाभप्रियां देवीं पद्माक्षीं पद्मवासिनीम् ।
पद्मवक्त्रां पद्महस्तां वंदे पद्मामहर्निशम् ॥ 1 ॥

पूर्णेंदुवदनां दिव्यरत्नाभरणभूषिताम् ।
वरदाभयहस्ताढ्यां ध्यायेच्चंद्रसहोदरीम् ॥ 2 ॥

इच्छारूपां भगवतस्सच्चिदानंदरूपिणीम् ।
सर्वज्ञां सर्वजननीं विष्णुवक्षस्स्थलालयाम् ।
दयालुमनिशं ध्यायेत्सुखसिद्धिस्वरूपिणीम् ॥ 3 ॥

स्तोत्रम्

नित्यागतानंतनित्या नंदिनी जनरंजनी ।
नित्यप्रकाशिनी चैव स्वप्रकाशस्वरूपिणी ॥ 1 ॥

महालक्ष्मीर्महाकाली महाकन्या सरस्वती ।
भोगवैभवसंधात्री भक्तानुग्रहकारिणी ॥ 2 ॥

ईशावास्या महामाया महादेवी महेश्वरी ।
हृल्लेखा परमा शक्तिर्मातृकाबीजरूपिणी ॥ 3 ॥

नित्यानंदा नित्यबोधा नादिनी जनमोदिनी ।
सत्यप्रत्ययनी चैव स्वप्रकाशात्मरूपिणी ॥ 4 ॥

त्रिपुरा भैरवी विद्या हंसा वागीश्वरी शिवा ।
वाग्देवी च महारात्रिः कालरात्रिस्त्रिलोचना ॥ 5 ॥

भद्रकाली कराली च महाकाली तिलोत्तमा ।
काली करालवक्त्रांता कामाक्षी कामदा शुभा ॥ 6 ॥

चंडिका चंडरूपेशा चामुंडा चक्रधारिणी ।
त्रैलोक्यजयिनी देवी त्रैलोक्यविजयोत्तमा ॥ 7 ॥

सिद्धलक्ष्मीः क्रियालक्ष्मीर्मोक्षलक्ष्मीः प्रसादिनी ।
उमा भगवती दुर्गा चांद्री दाक्षायणी शिवा ॥ 8 ॥

प्रत्यंगिरा धरावेला लोकमाता हरिप्रिया ।
पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ॥ 9 ॥

अरूपा बहुरूपा च विरूपा विश्वरूपिणी ।
पंचभूतात्मिका वाणी पंचभूतात्मिका परा ॥ 10 ॥

काली मा पंचिका वाग्मी हविःप्रत्यधिदेवता ।
देवमाता सुरेशाना देवगर्भाऽंबिका धृतिः ॥ 11 ॥

संख्या जातिः क्रियाशक्तिः प्रकृतिर्मोहिनी मही ।
यज्ञविद्या महाविद्या गुह्यविद्या विभावरी ॥ 12 ॥

ज्योतिष्मती महामाता सर्वमंत्रफलप्रदा ।
दारिद्र्यध्वंसिनी देवी हृदयग्रंथिभेदिनी ॥ 13 ॥

सहस्रादित्यसंकाशा चंद्रिका चंद्ररूपिणी ।
गायत्री सोमसंभूतिस्सावित्री प्रणवात्मिका ॥ 14 ॥

शांकरी वैष्णवी ब्राह्मी सर्वदेवनमस्कृता ।
सेव्यदुर्गा कुबेराक्षी करवीरनिवासिनी ॥ 15 ॥

जया च विजया चैव जयंती चाऽपराजिता ।
कुब्जिका कालिका शास्त्री वीणापुस्तकधारिणी ॥ 16 ॥

सर्वज्ञशक्तिश्श्रीशक्तिर्ब्रह्मविष्णुशिवात्मिका ।
इडापिंगलिकामध्यमृणालीतंतुरूपिणी ॥ 17 ॥

यज्ञेशानी प्रथा दीक्षा दक्षिणा सर्वमोहिनी ।
अष्टांगयोगिनी देवी निर्बीजध्यानगोचरा ॥ 18 ॥

सर्वतीर्थस्थिता शुद्धा सर्वपर्वतवासिनी ।
वेदशास्त्रप्रभा देवी षडंगादिपदक्रमा ॥ 19 ॥

शिवा धात्री शुभानंदा यज्ञकर्मस्वरूपिणी ।
व्रतिनी मेनका देवी ब्रह्माणी ब्रह्मचारिणी ॥ 20 ॥

एकाक्षरपरा तारा भवबंधविनाशिनी ।
विश्वंभरा धराधारा निराधाराऽधिकस्वरा ॥ 21 ॥

राका कुहूरमावास्या पूर्णिमाऽनुमतिर्द्युतिः ।
सिनीवाली शिवाऽवश्या वैश्वदेवी पिशंगिला ॥ 22 ॥

पिप्पला च विशालाक्षी रक्षोघ्नी वृष्टिकारिणी ।
दुष्टविद्राविणी देवी सर्वोपद्रवनाशिनी ॥ 23 ॥

शारदा शरसंधाना सर्वशस्त्रस्वरूपिणी ।
युद्धमध्यस्थिता देवी सर्वभूतप्रभंजनी ॥ 24 ॥

अयुद्धा युद्धरूपा च शांता शांतिस्वरूपिणी ।
गंगा सरस्वतीवेणीयमुनानर्मदापगा ॥ 25 ॥

समुद्रवसनावासा ब्रह्मांडश्रोणिमेखला ।
पंचवक्त्रा दशभुजा शुद्धस्फटिकसन्निभा ॥ 26 ॥

रक्ता कृष्णा सिता पीता सर्ववर्णा निरीश्वरी ।
कालिका चक्रिका देवी सत्या तु वटुकास्थिता ॥ 27 ॥

तरुणी वारुणी नारी ज्येष्ठादेवी सुरेश्वरी ।
विश्वंभराधरा कर्त्री गलार्गलविभंजनी ॥ 28 ॥

संध्यारात्रिर्दिवाज्योत्स्ना कलाकाष्ठा निमेषिका ।
उर्वी कात्यायनी शुभ्रा संसारार्णवतारिणी ॥ 29 ॥

कपिला कीलिकाऽशोका मल्लिकानवमल्लिका ।
[ मल्लिकानवमालिका ] देविका नंदिका शांता भंजिका भयभंजिका ॥ 30 ॥

कौशिकी वैदिकी देवी सौरी रूपाधिकाऽतिभा ।
दिग्वस्त्रा नववस्त्रा च कन्यका कमलोद्भवा ॥ 31 ॥

श्रीस्सौम्यलक्षणाऽतीतदुर्गा सूत्रप्रबोधिका ।
श्रद्धा मेधा कृतिः प्रज्ञा धारणा कांतिरेव च ॥ 32 ॥

श्रुतिः स्मृतिर्धृतिर्धन्या भूतिरिष्टिर्मनीषिणी ।
विरक्तिर्व्यापिनी माया सर्वमायाप्रभंजनी ॥ 33 ॥

माहेंद्री मंत्रिणी सिंही चेंद्रजालस्वरूपिणी ।
अवस्थात्रयनिर्मुक्ता गुणत्रयविवर्जिता ॥ 34 ॥

ईषणात्रयनिर्मुक्ता सर्वरोगविवर्जिता ।
योगिध्यानांतगम्या च योगध्यानपरायणा ॥ 35 ॥

त्रयीशिखा विशेषज्ञा वेदांतज्ञानरूपिणी ।
भारती कमला भाषा पद्मा पद्मवती कृतिः ॥ 36 ॥

गौतमी गोमती गौरी ईशाना हंसवाहिनी ।
नारायणी प्रभाधारा जाह्नवी शंकरात्मजा ॥ 37 ॥

चित्रघंटा सुनंदा श्रीर्मानवी मनुसंभवा ।
स्तंभिनी क्षोभिणी मारी भ्रामिणी शत्रुमारिणी ॥ 38 ॥

मोहिनी द्वेषिणी वीरा अघोरा रुद्ररूपिणी ।
रुद्रैकादशिनी पुण्या कल्याणी लाभकारिणी ॥ 39 ॥

देवदुर्गा महादुर्गा स्वप्नदुर्गाऽष्टभैरवी ।
सूर्यचंद्राग्निरूपा च ग्रहनक्षत्ररूपिणी ॥ 40 ॥

िंदुनादकलातीता बिंदुनादकलात्मिका ।
दशवायुजयाकारा कलाषोडशसंयुता ॥ 41 ॥

काश्यपी कमलादेवी नादचक्रनिवासिनी ।
मृडाधारा स्थिरा गुह्या देविका चक्ररूपिणी ॥ 42 ॥

अविद्या शार्वरी भुंजा जंभासुरनिबर्हिणी ।
श्रीकाया श्रीकला शुभ्रा कर्मनिर्मूलकारिणी ॥ 43 ॥

आदिलक्ष्मीर्गुणाधारा पंचब्रह्मात्मिका परा ।
श्रुतिर्ब्रह्ममुखावासा सर्वसंपत्तिरूपिणी ॥ 44 ॥

मृतसंजीवनी मैत्री कामिनी कामवर्जिता ।
निर्वाणमार्गदा देवी हंसिनी काशिका क्षमा ॥ 45 ॥

सपर्या गुणिनी भिन्ना निर्गुणा खंडिताशुभा ।
स्वामिनी वेदिनी शक्या शांबरी चक्रधारिणी ॥ 46 ॥

दंडिनी मुंडिनी व्याघ्री शिखिनी सोमसंहतिः ।
चिंतामणिश्चिदानंदा पंचबाणप्रबोधिनी ॥ 47 ॥

बाणश्रेणिस्सहस्राक्षी सहस्रभुजपादुका ।
संध्यावलिस्त्रिसंध्याख्या ब्रह्मांडमणिभूषणा ॥ 48 ॥

वासवी वारुणीसेना कुलिका मंत्ररंजनी ।
जितप्राणस्वरूपा च कांता काम्यवरप्रदा ॥ 49 ॥

मंत्रब्राह्मणविद्यार्था नादरूपा हविष्मती ।
आथर्वणिः श्रुतिः शून्या कल्पनावर्जिता सती ॥ 50 ॥

सत्ताजातिः प्रमाऽमेयाऽप्रमितिः प्राणदा गतिः ।
अवर्णा पंचवर्णा च सर्वदा भुवनेश्वरी ॥ 51 ॥

त्रैलोक्यमोहिनी विद्या सर्वभर्त्री क्षराऽक्षरा ।
हिरण्यवर्णा हरिणी सर्वोपद्रवनाशिनी ॥ 52 ॥

कैवल्यपदवीरेखा सूर्यमंडलसंस्थिता ।
सोममंडलमध्यस्था वह्निमंडलसंस्थिता ॥ 53 ॥

वायुमंडलमध्यस्था व्योममंडलसंस्थिता ।
चक्रिका चक्रमध्यस्था चक्रमार्गप्रवर्तिनी ॥ 54 ॥

कोकिलाकुलचक्रेशा पक्षतिः पंक्तिपावनी ।
सर्वसिद्धांतमार्गस्था षड्वर्णावरवर्जिता ॥ 55 ॥

शररुद्रहरा हंत्री सर्वसंहारकारिणी ।
पुरुषा पौरुषी तुष्टिस्सर्वतंत्रप्रसूतिका ॥ 56 ॥

अर्धनारीश्वरी देवी सर्वविद्याप्रदायिनी ।
भार्गवी याजुषीविद्या सर्वोपनिषदास्थिता ॥ 57 ॥

[ भुजुषीविद्या ]

व्योमकेशाखिलप्राणा पंचकोशविलक्षणा ।
पंचकोशात्मिका प्रत्यक्पंचब्रह्मात्मिका शिवा ॥ 58 ॥

जगज्जराजनित्री च पंचकर्मप्रसूतिका ।
वाग्देव्याभरणाकारा सर्वकाम्यस्थितास्थितिः ॥ 59 ॥

अष्टादशचतुष्षष्ठिपीठिका विद्यया युता ।
कालिकाकर्षणश्यामा यक्षिणी किन्नरेश्वरी ॥ 60 ॥

केतकी मल्लिकाऽशोका वाराही धरणी ध्रुवा ।
नारसिंही महोग्रास्या भक्तानामार्तिनाशिनी ॥ 61 ॥

अंतर्बला स्थिरा लक्ष्मीर्जरामरणनाशिनी ।
श्रीरंजिता महाकाया सोमसूर्याग्निलोचना ॥ 62 ॥

अदितिर्देवमाता च अष्टपुत्राऽष्टयोगिनी ।
अष्टप्रकृतिरष्टाष्टविभ्राजद्विकृताकृतिः ॥ 63 ॥

दुर्भिक्षध्वंसिनी देवी सीता सत्या च रुक्मिणी ।
ख्यातिजा भार्गवी देवी देवयोनिस्तपस्विनी ॥ 64 ॥

शाकंभरी महाशोणा गरुडोपरिसंस्थिता ।
सिंहगा व्याघ्रगा देवी वायुगा च महाद्रिगा ॥ 65 ॥

अकारादिक्षकारांता सर्वविद्याधिदेवता ।
मंत्रव्याख्याननिपुणा ज्योतिश्शास्त्रैकलोचना ॥ 66 ॥

इडापिंगलिकामध्यासुषुम्ना ग्रंथिभेदिनी ।
कालचक्राश्रयोपेता कालचक्रस्वरूपिणी ॥ 67 ॥

वैशारदी मतिश्श्रेष्ठा वरिष्ठा सर्वदीपिका ।
वैनायकी वरारोहा श्रोणिवेला बहिर्वलिः ॥ 68 ॥

जंभिनी जृंभिणी जंभकारिणी गणकारिका ।
शरणी चक्रिकाऽनंता सर्वव्याधिचिकित्सकी ॥ 69 ॥

देवकी देवसंकाशा वारिधिः करुणाकरा ।
शर्वरी सर्वसंपन्ना सर्वपापप्रभंजनी ॥ 70 ॥

एकमात्रा द्विमात्रा च त्रिमात्रा च तथाऽपरा ।
अर्धमात्रा परा सूक्ष्मा सूक्ष्मार्थाऽर्थपराऽपरा ॥ 71 ॥

एकवीरा विशेषाख्या षष्ठीदेवी मनस्विनी ।
नैष्कर्म्या निष्कलालोका ज्ञानकर्माधिका गुणा ॥ 72 ॥

सबंध्वानंदसंदोहा व्योमाकाराऽनिरूपिता ।
गद्यपद्यात्मिका वाणी सर्वालंकारसंयुता ॥ 73 ॥

साधुबंधपदन्यासा सर्वौको घटिकावलिः ।
षट्कर्मा कर्कशाकारा सर्वकर्मविवर्जिता ॥ 74 ॥

आदित्यवर्णा चापर्णा कामिनी वररूपिणी ।
ब्रह्माणी ब्रह्मसंताना वेदवागीश्वरी शिवा ॥ 75 ॥

पुराणन्यायमीमांसाधर्मशास्त्रागमश्रुता ।
सद्योवेदवती सर्वा हंसी विद्याधिदेवता ॥ 76 ॥

विश्वेश्वरी जगद्धात्री विश्वनिर्माणकारिणी ।
वैदिकी वेदरूपा च कालिका कालरूपिणी ॥ 77 ॥

नारायणी महादेवी सर्वतत्त्वप्रवर्तिनी ।
हिरण्यवर्णरूपा च हिरण्यपदसंभवा ॥ 78 ॥

कैवल्यपदवी पुण्या कैवल्यज्ञानलक्षिता ।
ब्रह्मसंपत्तिरूपा च ब्रह्मसंपत्तिकारिणी ॥ 79 ॥

वारुणी वारुणाराध्या सर्वकर्मप्रवर्तिनी ।
एकाक्षरपराऽऽयुक्ता सर्वदारिद्र्यभंजिनी ॥ 80 ॥

पाशांकुशान्विता दिव्या वीणाव्याख्याक्षसूत्रभृत् ।
एकमूर्तिस्त्रयीमूर्तिर्मधुकैटभभंजिनी ॥ 81 ॥

सांख्या सांख्यवती ज्वाला ज्वलंती कामरूपिणी ।
जाग्रती सर्वसंपत्तिस्सुषुप्ता स्वेष्टदायिनी ॥ 82 ॥

कपालिनी महादंष्ट्रा भ्रुकुटी कुटिलानना ।
सर्वावासा सुवासा च बृहत्यष्टिश्च शक्वरी ॥ 83 ॥

छंदोगणप्रतिष्ठा च कल्माषी करुणात्मिका ।
चक्षुष्मती महाघोषा खड्गचर्मधराऽशनिः ॥ 84 ॥

शिल्पवैचित्र्यविद्योता सर्वतोभद्रवासिनी ।
अचिंत्यलक्षणाकारा सूत्रभाष्यनिबंधना ॥ 85 ॥

सर्ववेदार्थसंपत्तिस्सर्वशास्त्रार्थमातृका ।
अकारादिक्षकारांतसर्ववर्णकृतस्थला ॥ 86 ॥

सर्वलक्ष्मीस्सदानंदा सारविद्या सदाशिवा ।
सर्वज्ञा सर्वशक्तिश्च खेचरीरूपगोच्छ्रिता ॥ 87 ॥

अणिमादिगुणोपेता परा काष्ठा परा गतिः ।
हंसयुक्तविमानस्था हंसारूढा शशिप्रभा ॥ 88 ॥

भवानी वासनाशक्तिराकृतिस्थाखिलाऽखिला ।
तंत्रहेतुर्विचित्रांगी व्योमगंगाविनोदिनी ॥ 89 ॥

वर्षा च वार्षिका चैव ऋग्यजुस्सामरूपिणी ।
महानदीनदीपुण्याऽगण्यपुण्यगुणक्रिया ॥ 90 ॥

समाधिगतलभ्यार्था श्रोतव्या स्वप्रिया घृणा ।
नामाक्षरपरा देवी उपसर्गनखांचिता ॥ 91 ॥

निपातोरुद्वयीजंघा मातृका मंत्ररूपिणी ।
आसीना च शयाना च तिष्ठंती धावनाधिका ॥ 92 ॥

लक्ष्यलक्षणयोगाढ्या ताद्रूप्यगणनाकृतिः ।
सैकरूपा नैकरूपा सेंदुरूपा तदाकृतिः ॥ 93 ॥

समासतद्धिताकारा विभक्तिवचनात्मिका ।
स्वाहाकारा स्वधाकारा श्रीपत्यर्धांगनंदिनी ॥ 94 ॥

गंभीरा गहना गुह्या योनिलिंगार्धधारिणी ।
शेषवासुकिसंसेव्या चपला वरवर्णिनी ॥ 95 ॥

कारुण्याकारसंपत्तिः कीलकृन्मंत्रकीलिका ।
शक्तिबीजात्मिका सर्वमंत्रेष्टाक्षयकामना ॥ 96 ॥

आग्नेयी पार्थिवा आप्या वायव्या व्योमकेतना ।
सत्यज्ञानात्मिकाऽऽनंदा ब्राह्मी ब्रह्म सनातनी ॥ 97 ॥

अविद्यावासना मायाप्रकृतिस्सर्वमोहिनी ।
शक्तिर्धारणशक्तिश्च चिदचिच्छक्तियोगिनी ॥ 98 ॥

वक्त्रारुणा महामाया मरीचिर्मदमर्दिनी ।
विराट् स्वाहा स्वधा शुद्धा नीरूपास्तिस्सुभक्तिगा ॥ 99 ॥

निरूपिताद्वयीविद्या नित्यानित्यस्वरूपिणी ।
वैराजमार्गसंचारा सर्वसत्पथदर्शिनी ॥ 100 ॥

जालंधरी मृडानी च भवानी भवभंजनी ।
त्रैकालिकज्ञानतंतुस्त्रिकालज्ञानदायिनी ॥ 101 ॥

नादातीता स्मृतिः प्रज्ञा धात्रीरूपा त्रिपुष्करा ।
पराजिताविधानज्ञा विशेषितगुणात्मिका ॥ 102 ॥

हिरण्यकेशिनी हेमब्रह्मसूत्रविचक्षणा ।
असंख्येयपरार्धांतस्वरव्यंजनवैखरी ॥ 103 ॥

मधुजिह्वा मधुमती मधुमासोदया मधुः ।
माधवी च महाभागा मेघगंभीरनिस्वना ॥ 104 ॥

ब्रह्मविष्णुमहेशादिज्ञातव्यार्थविशेषगा ।
नाभौ वह्निशिखाकारा ललाटे चंद्रसन्निभा ॥ 105 ॥

भ्रूमध्ये भास्कराकारा सर्वताराकृतिर्हृदि ।
कृत्तिकादिभरण्यंतनक्षत्रेष्ट्यार्चितोदया ॥ 106 ॥

ग्रहविद्यात्मिका ज्योतिर्ज्योतिर्विन्मतिजीविका ।
ब्रह्मांडगर्भिणी बाला सप्तावरणदेवता ॥ 107 ॥

वैराजोत्तमसाम्राज्या कुमारकुशलोदया ।
बगला भ्रमरांबा च शिवदूती शिवात्मिका ॥ 108 ॥

मेरुविंध्यादिसंस्थाना काश्मीरपुरवासिनी ।
योगनिद्रा महानिद्रा विनिद्रा राक्षसाश्रिता ॥ 109 ॥

सुवर्णदा महागंगा पंचाख्या पंचसंहतिः ।
सुप्रजाता सुवीरा च सुपोषा सुपतिश्शिवा ॥ 110 ॥

सुगृहा रक्तबीजांता हतकंदर्पजीविका ।
समुद्रव्योममध्यस्था समबिंदुसमाश्रया ॥ 111 ॥

सौभाग्यरसजीवातुस्सारासारविवेकदृक् ।
त्रिवल्यादिसुपुष्टांगा भारती भरताश्रिता ॥ 112 ॥

नादब्रह्ममयीविद्या ज्ञानब्रह्ममयीपरा ।
ब्रह्मनाडी निरुक्तिश्च ब्रह्मकैवल्यसाधनम् ॥ 113 ॥

कालिकेयमहोदारवीर्यविक्रमरूपिणी ।
वडवाग्निशिखावक्त्रा महाकवलतर्पणा ॥ 114 ॥

महाभूता महादर्पा महासारा महाक्रतुः ।
पंजभूतमहाग्रासा पंचभूताधिदेवता ॥ 115 ॥

सर्वप्रमाणा संपत्तिस्सर्वरोगप्रतिक्रिया ।
ब्रह्मांडांतर्बहिर्व्याप्ता विष्णुवक्षोविभूषिणी ॥ 116 ॥

शांकरी विधिवक्त्रस्था प्रवरा वरहेतुकी ।
हेममाला शिखामाला त्रिशिखा पंचलोचना ॥ 117 ॥

[ पंचमोचना ]

सर्वागमसदाचारमर्यादा यातुभंजनी ।
पुण्यश्लोकप्रबंधाढ्या सर्वांतर्यामिरूपिणी ॥ 118 ॥

सामगानसमाराध्या श्रोत्रकर्णरसायनम् ।
जीवलोकैकजीवातुर्भद्रोदारविलोकना ॥ 119 ॥

तटित्कोटिलसत्कांतिस्तरुणी हरिसुंदरी ।
मीननेत्रा च सेंद्राक्षी विशालाक्षी सुमंगला ॥ 120 ॥

सर्वमंगलसंपन्ना साक्षान्मंगलदेवता ।
देहहृद्दीपिका दीप्तिर्जिह्वपापप्रणाशिनी ॥ 121 ॥

अर्धचंद्रोल्लसद्दंष्ट्रा यज्ञवाटीविलासिनी ।
महादुर्गा महोत्साहा महादेवबलोदया ॥ 122 ॥

डाकिनीड्या शाकिनीड्या साकिनीड्या समस्तजुट् ।
निरंकुशा नाकिवंद्या षडाधाराधिदेवता ॥ 123 ॥

भुवनज्ञानिनिश्श्रेणी भुवनाकारवल्लरी ।
शाश्वती शाश्वताकारा लोकानुग्रहकारिणी ॥ 124 ॥

सारसी मानसी हंसी हंसलोकप्रदायिनी ।
चिन्मुद्रालंकृतकरा कोटिसूर्यसमप्रभा ॥ 125 ॥

सुखप्राणिशिरोरेखा सददृष्टप्रदायिनी ।
सर्वसांकर्यदोषघ्नी ग्रहोपद्रवनाशिनी ॥ 126 ॥

क्षुद्रजंतुभयघ्नी च विषरोगादिभंजनी ।
सदाशांता सदाशुद्धा गृहच्छिद्रनिवारिणी ॥ 127 ॥

कलिदोषप्रशमनी कोलाहलपुरस्थिता ।
गौरी लाक्षणिकी मुख्या जघन्याकृतिवर्जिता ॥ 128 ॥

माया विद्या मूलभूता वासवी विष्णुचेतना ।
वादिनी वसुरूपा च वसुरत्नपरिच्छदा ॥ 129 ॥

छांदसी चंद्रहृदया मंत्रस्वच्छंदभैरवी ।
वनमाला वैजयंती पंचदिव्यायुधात्मिका ॥ 130 ॥

पीतांबरमयी चंचत्कौस्तुभा हरिकामिनी ।
नित्या तथ्या रमा रामा रमणी मृत्युभंजनी ॥ 131 ॥

ज्येष्ठा काष्ठा धनिष्ठांता शरांगी निर्गुणप्रिया ।
मैत्रेया मित्रविंदा च शेष्यशेषकलाशया ॥ 132 ॥

वाराणसीवासलभ्या चार्यावर्तजनस्तुता ।
[ वाराणसीवासरता ] जगदुत्पत्तिसंस्थानसंहारत्रयकारणम् ॥ 133 ॥

त्वमंब विष्णुसर्वस्वं नमस्तेऽस्तु महेश्वरि ।
नमस्ते सर्वलोकानां जनन्यै पुण्यमूर्तये ॥ 134 ॥

सिद्धलक्ष्मीर्महाकालि महलक्ष्मि नमोऽस्तु ते ।
सद्योजातादिपंचाग्निरूपा पंचकपंचकम् ॥ 135 ॥

यंत्रलक्ष्मीर्भवत्यादिराद्याद्ये ते नमो नमः ।
सृष्ट्यादिकारणाकारवितते दोषवर्जिते ॥ 136 ॥

जगल्लक्ष्मीर्जगन्मातर्विष्णुपत्नि नमोऽस्तु ते ।
नवकोटिमहाशक्तिसमुपास्यपदांबुजे ॥ 137 ॥

कनत्सौवर्णरत्नाढ्य सर्वाभरणभूषिते ।
अनंतानित्यमहिषीप्रपंचेश्वरनायकि ॥ 138 ॥

अत्युच्छ्रितपदांतस्थे परमव्योमनायकि ।
नाकपृष्ठगताराध्ये विष्णुलोकविलासिनि ॥ 139 ॥

वैकुंठराजमहिषि श्रीरंगनगराश्रिते ।
रंगनायकि भूपुत्रि कृष्णे वरदवल्लभे ॥ 140 ॥

कोटिब्रह्मादिसंसेव्ये कोटिरुद्रादिकीर्तिते ।
मातुलुंगमयं खेटं सौवर्णचषकं तथा ॥ 141 ॥

पद्मद्वयं पूर्णकुंभं कीरंच वरदाभये ।
पाशमंकुशकं शंखं चक्रं शूलं कृपाणिकाम् ॥ 142 ॥

धनुर्बाणौ चाक्षमालां चिन्मुद्रामपि बिभ्रती ।
अष्टादशभुजे लक्ष्मीर्महाष्टादशपीठगे ॥ 143 ॥

भूमिनीलादिसंसेव्ये स्वामिचित्तानुवर्तिनि ।
पद्मे पद्मालये पद्मि पूर्णकुंभाभिषेचिते ॥ 144 ॥

इंदिरेंदिंदिराभाक्षि क्षीरसागरकन्यके ।
भार्गवि त्वं स्वतंत्रेच्छा वशीकृतजगत्पतिः ॥ 145 ॥

मंगलं मंगलानां त्वं देवतानां च देवता ।
त्वमुत्तमोत्तमानां च त्वं श्रेयः परमामृतम् ॥ 146 ॥

धनधान्याभिवृद्धिश्च सार्वभौमसुखोच्छ्रया ।
आंदोलिकादिसौभाग्यं मत्तेभादिमहोदयः ॥ 147 ॥

पुत्रपौत्राभिवृद्धिश्च विद्याभोगबलादिकम् ।
आयुरारोग्यसंपत्तिरष्टैश्वर्यं त्वमेव हि ॥ 148 ॥

परमेशविभूतिश्च सूक्ष्मात्सूक्ष्मतरागतिः ।
सदयापांगसंदत्तब्रह्मेंद्रादिपदस्थितिः ॥ 149 ॥

अव्याहतमहाभाग्यं त्वमेवाक्षोभ्यविक्रमः ।
समन्वयश्च वेदानामविरोधस्त्वमेव हि ॥ 150 ॥

निःश्रेयसपदप्राप्तिसाधनं फलमेव च ।
श्रीमंत्रराजराज्ञी च श्रीविद्या क्षेमकारिणी ॥ 151 ॥

श्रींबीजजपसंतुष्टा ऐं ह्रीं श्रीं बीजपालिका ।
प्रपत्तिमार्गसुलभा विष्णुप्रथमकिंकरी ॥ 152 ॥

क्लींकारार्थसवित्री च सौमंगल्याधिदेवता ।
श्रीषोडशाक्षरीविद्या श्रीयंत्रपुरवासिनी ॥ 153 ॥

सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंबके गौरी नारायणि नमोऽस्तु ते ॥ 154 ॥

पुनः पुनर्नमस्तेऽस्तु साष्टांगमयुतं पुनः ।

सनत्कुमार उवाच-

एवं स्तुता महालक्ष्मीर्ब्रह्मरुद्रादिभिस्सुरैः ।
नमद्भिरार्तैर्दीनैश्च निस्स्वत्वैर्भोगवर्जितैः ॥ 1 ॥

ज्येष्ठा जुष्टैश्च निश्श्रीकैस्संसारात्स्वपरायणैः ।
विष्णुपत्नी ददौ तेषां दर्शनं दृष्टितर्पणम् ॥ 2 ॥

शरत्पूर्णेंदुकोट्याभधवलापांगवीक्षणैः ।
सर्वान्सत्त्वसमाविष्टान् चक्रे हृष्टा वरं ददौ ॥ 3 ॥

महालक्ष्मीरुवाच-

नाम्नां साष्टसहस्रं मे प्रमादाद्वापि यस्सकृत् ।
कीर्तयेत्तत्कुले सत्यं वसाम्याचंद्रतारकम् ॥ 4 ॥

किं पुनर्नियमाज्जप्तुर्मदेकशरणस्य च ।
मातृवत्सानुकंपाहं पोषकी स्यामहर्निशम् ॥ 5 ॥

मन्नाम स्तवतां लोके दुर्लभं नास्ति चिंतितम् ।
मत्प्रसादेन सर्वेऽपि स्वस्वेष्टार्थमवाप्स्यथ ॥ 6 ॥

लुप्तवैष्णवधर्मस्य मद्व्रतेष्ववकीर्णिनः ।
भक्तिप्रपत्तिहीनस्य वंद्यो नाम्नां स्तवोऽपि मे ॥ 7 ॥

तस्मादवश्यं तैर्दोषैर्विहीनः पापवर्जितः ।
जपेत्साष्टसहस्रं मे नाम्नां प्रत्यहमादरात् ॥ 8 ॥

साक्षादलक्ष्मीपुत्रोऽपि दुर्भाग्योऽप्यलसोऽपि वा ।
अप्रयत्नोऽपि मूढोऽपि विकलः पतितोऽपि च ॥ 9 ॥

अवश्यं प्राप्नुयाद्भाग्यं मत्प्रसादेन केवलम् ।
स्पृहेयमचिराद्देवा वरदानाय जापिनः ।
ददामि सर्वमिष्टार्थं लक्ष्मीति स्मरतां ध्रुवम् ॥ 10 ॥

सनत्कुमार उवाच-

इत्युक्त्वाऽंतर्दधे लक्ष्मीर्वैष्णवी भगवत्कला ।
इष्टापूर्तं च सुकृतं भागधेयं च चिंतितम् ॥ 11 ॥

स्वं स्वं स्थानं च भोगं च विजयं लेभिरे सुराः ।
तदेतत् प्रवदाम्यद्य लक्ष्मीनामसहस्रकम् ।
योगिनः पठत क्षिप्रं चिंतितार्थानवाप्स्यथ ॥ 12 ॥

गार्ग्य उवाच-

सनत्कुमारोयोगींद्र इत्युक्त्वा स दयानिधिः ।
अनुगृह्य ययौ क्षिप्रं तांश्च द्वादशयोगिनः ॥ 13 ॥

तस्मादेतद्रहस्यं च गोप्यं जप्यं प्रयत्नतः ।
अष्टम्यां च चतुर्दश्यां नवम्यां भृगुवासरे ॥ 14 ॥

पौर्णमास्याममायां च पर्वकाले विशेषतः ।
जपेद्वा नित्यकार्येषु सर्वान्कामानवाप्नुयात् ॥ 15 ॥

इति श्रीस्कंदपुराणे सनत्कुमारसंहितायां लक्ष्मीसहस्रनामस्तोत्रं संपूर्णम् ॥

***********

www.indianstates.in

श्री लक्ष्मी सहस्रनाम स्तोत्रं - Sri Lakshmi Sahasranama Stotram