माँ दुर्गा के वाहन सिंह की स्तुति स्तोत्र
Stotra in praise of the lion, the vehicle of Maa Durga

माँ दुर्गा के वाहन सिंह की स्तुति स्तोत्र
माँ दुर्गा के वाहन सिंह की स्तुति स्तोत्र का पाठ दुर्गा सप्तशती के हर अध्याय के पाठ करने से पहले किया किया जाता है । पहले देवीवाहन (सिंह) ध्यानम् स्तोत्र का पाठ फिर सप्तशती अध्याय का पाठ। इस स्तोत्र को पढ़कर सिंहनख को ताबीज में धारण करने से रक्षा व सिद्धि होती है । इस स्तोत्र से झाड़ देने से बालोपद्रव, पूतनाभय, शांत होते हैं ।
॥ देवीवाहन (सिंह) ध्यानम् ॥
ग्रीवायां मधुसूदनोऽस्य शिरसि श्री नीलकण्ठः स्थितः,
श्री देवी गिरिजा ललाट फलके वक्षः स्थले शारदा ।
षड् वक्त्रो मणिबन्ध संधिषु तथा नागास्तु पार्श्वस्थिताः,
कर्णौयस्य तु चाश्विनौ स भगवान सिंहो ममास्त्विष्टदः ॥ १ ॥
यन्नेत्रे शशि- भास्करौ वसु- कुलं दन्तेषु यस्य स्थितम्,
जिह्वायां वरुणस्तु हुं- कृतिरयं श्रीचर्चिका चण्डिका ।
गण्डौ यक्ष-यमौ तथौष्ठ-युगलं सन्ध्या-द्वयं पृष्ठके,
वज्रोयस्य विराजते स भगवान सिंह ममास्त्विष्टदः ॥ २ ॥
ग्रीवा सन्धिषु सप्तविंशति - मितान्यक्षाणि साध्या हृदि,
प्रौढा निर्घृणता तमोऽस्य तु महाक्रौर्येसमा पूतनाः ।
प्राणेयस्य तु मातरः पितृकुलं यस्यास्त्य पानात्मकं,
रूपे श्रीकमला कचेषु विमलास्ते केयूरे रश्मयः ॥३॥
मेरुः स्याद्वृषर्णेब्धयस्तु जनने स्वेद-स्थिता निम्नगाः,
लांगूले सहदेवतैर्विलसिता वेदा बलं वीर्यकम् ।
श्री विष्णोः सकला सुरा अपि यथा स्थानं स्थितायस्तु,
श्री सिंहोऽखिल देवतामय- वपुर्देवी-प्रियः पातु माम् ॥४॥
यो बालग्रह- पूतनादि भय - हृद्यः पुत्र लक्ष्मी प्रदोयः,
स्वप्न- ज्वर रोग - राजभय-हृद्योऽमङ्गले मङ्गलः ।
सर्वत्रोत्तम-वर्णनेषु कविभिर्यस्योपमा दीयते,
देव्या वाहनमशेष रोगभयहृत् सिंहो ममास्त्विष्टदः ॥५॥
सिंहस्त्वं हरि-रूपोऽसि स्वयं विष्णुर्न संशयः ।
पार्वत्या वाहनस्त्वं ह्यतः पूजयामि त्वामहम् ॥
॥ इति सिंह स्त्रोतम् ॥